Dvitīyaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वितीयः सर्गः

dvitīyaḥ sargaḥ



rājā śuddhodana



tataḥ kadācitkālena tadavāpa kulakramāt|

rājā śuddhodano nāma śuddhakarmā jitendriyaḥ||1||



yaḥ sasañje na kāmeṣu śrīprāptau na visismiye|

nāvamene parānṛddhyā parebhyo nāpi vivyathe||2||



balīyān sattvasaṃpannaḥ śrutavān buddhimānapi|

vikrānto nayavāṃścaiva dhīraḥ sumukha eva ca||3||



vapuṣmāṃśca na ca stabdho dakṣiṇo na ca nārjavaḥ|

tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ||4||



ākṣiptaḥ śatrubhiḥ saṃkhye suhṛdbhiśca vyapāśritaḥ|

abhavad yo na vimukhastejasā ditsayaiva ca||5||



yaḥ pūrvaiḥ rājabhiryātāṃ yiyāsurdharmapaddhatim|

rājyaṃ dīkṣāmiva vahan vṛttenānvagamat pitṝn||6||



yasya suvyavahārācca rakṣaṇācca sukhaṃ prajāḥ|

śiśyire vigatodvegāḥ pituraṅkagatā iva||7||



kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule|

akṛtārtho na dadṛśe yasya darśanameyivān||8||



hitaṃ vipriyamapyukto yaḥ suśrāva na cukṣubhe|

duṣkṛtaṃ bahvapi tyaktvā sasmāra kṛtamaṇvapi||9||



praṇatānanujagrāha vijagrāha kuladviṣaḥ|

āpannān parijagrāha nijagrāhāsthitān pathi||10||



prāyeṇa viṣaye yasya tacchīlamanuvartinaḥ|

arjayanto dadṛśire dhanānīva guṇānapi||11||



adhyaiṣṭa yaḥ paraṃ brahma na vyaiṣṭa satataṃ dhṛteḥ|

dānānyadita pātrebhyaḥ pāpaṃ nākṛta kiṃcana||12||



dhṛtyāvākṣīt pratijñāṃ sa sadvājīvodyatāṃ dhuram|

na hyavāñchīccyutaḥ satyānmuhūrtamapi jīvitam||13||



viduṣaḥ paryupāsiṣṭa vyakāśiṣṭātmavattayā|

vyarociṣṭa ca śiṣṭebhyo māsīṣe candramā iva||14||



avedīd buddhiśāstrābhyāmiha cāmutra ca kṣamam|

arakṣīddhairyavīryābhyāmindriyāṇyapi ca prajāḥ||15||



ahārṣīd duḥkhamārtānāṃ dviṣatāṃ corjitaṃ yaśaḥ|

acaiṣīcca nayairbhūmiṃ bhūyasā yaśasaiva ca||16||



apyāsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ|

nādhauṣīcca yaśo lobhādanyāyādhigatairdhanaiḥ||17||



sauhārdadṛḍhabhaktitvānmaitreṣu viguṇeṣvapi|

nādidāsīdaditsīttu saumukhyāt svaṃ svamarthavat||18||



anivedyāgramarhadbhyo nālikṣat kiṃcidaplutaḥ|

gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva||19||



nāsṛkṣad balimaprāptaṃ nārukṣanmānamaiśvaram|

āgamairbuddhimādhikṣaddharmāya na tu kīrtaye||20||



kleśārhānapi kāṃścittu nākliṣṭa kliṣṭakarmaṇaḥ|

āryabhāvācca nādhukṣad dviṣato'pi sato guṇān||21||



ākṛkṣad vapuṣā dṛṣṭīḥ prajānāṃ candramā iva|

parasvaṃ bhuvi nāmṛkṣanmahāviṣamivoragam||22||



nākrukṣad viṣaye tasya kaścitkaiścit kvacit kṣataḥ|

ādikṣattasya hastasthamārtebhyo hyabhayaṃ dhanuḥ||23||



kṛtāgaso'pi praṇatān prāgeva priyakāriṇaḥ|

adarśatsnigdhayā dṛṣṭyā ślakṣṇena vacasāsicat||24||



bavhīradhyagamad vidyā viṣayeṣvakutūhalaḥ|

sthitaḥ kārtayuge dharme dharmāt kṛcchre'pi nāsrasat||25||



avardhiṣṭa guṇaiḥ śaśvadavṛdhanmitrasaṃpadā|

avartiṣṭa ca vṛddheṣu nāvṛtad garhite pathi||26||



śarairaśīśamacchatrūn guṇairbandhūnarīramat|

randhrairnācūcudad bhṛtyān karairnāpīpiḍat prajāḥ||27||



rakṣaṇāccaiva śauryācca nikhilāṃ gāmavīvapat|

spaṣṭayā daṇḍanītyā ca rātrisatrānavīvapat||28||



kulaṃ rājarṣivṛttena yaśogandhamavīvapat|

dīptyā tama ivādityastejasārīnavīvapat||29||



apaprathat pitṝṃścaiva satputrasadṛśairguṇaiḥ|

salileneva cāmbhodo vṛttenājihṇadat prajāḥ||30||



dānairajasravipulaiḥ somaṃ viprānasūṣavat|

rājadharmasthitatvācca kāle sasyamasūṣavat||31||



adharmiṣṭhāmacakathanna kathāmakathaṃkathaḥ|

cakravartīva ca parān dharmāyābhyudasīṣahat||32||



rāṣṭramanyatra ca balerna sa kiṃcidadīdapat|

bhṛtyaireva ca sodyogaṃ dviṣaddarpamadīdapat||33||



svairevādīdapaccāpi bhūyo bhūyo guṇaiḥ kulam|

prajā nādīdapaccaiva sarvadharmavyavasthayā||34||



aśrāntaḥ samaye yajvā yajñabhūmimamīmapat|

pālanācca dvijān brahma nirudvignānamīmapat||35||



gurubhirvidhivat kāle saumyaḥ somamamīmapat|

tapasā tejasā caiṣa dviṣatsainyamamīmapat||36||



prajāḥ paramadharmajñaḥ sūkṣmaṃ dharmamavīvasat|

darśanāccaiva dharmasya kāle svargamavīvasat||37||



vyaktamapyarthakṛcchreṣu nādharmiṣṭhamatiṣṭhipat|

priya ityeva cāśaktaṃ na saṃrāgādavīvṛdhat||38||



tejasā ca tviṣā caiva ripūn dṛptānabībhasat|

yaśodīpena dīptena pṛthivīṃ ca vyabībhasat||39||



ānuśaṃsyānna yaśase tenādāyi sadārthine|

dravyaṃ mahadapi tyaktvā na caivākīrti kiñcana||40||



tenārirapi duḥkhārto nātyāji śaraṇāgataḥ|

jitvā dṛptānapi ripūnna tenākāri vismayaḥ||41||



na tenābhedi maryādā kāmādveṣādbhayādapi|

tena satsvapi bhogeṣu nāsevīndriyavṛttitā||42||



na tenādarśi viṣamaṃ kāryaṃ kvacana kiṃcana|

vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ||43||



tenāpāyi yathākalpaṃ somaśca yaśa eva ca|

vedaścāmnāyi satataṃ vedokto dharma eva ca||44||



evamādibhiratyakto babhūvāsulabhairguṇaiḥ|

aśakyaḥ śakyasāmantaḥ śākyarājaḥ sa śakravat||45||



atha tasmin tathā kāle dharmakāmā divaukasaḥ|

vicerurdiśi lokasya dharmacaryāṃ didṛkṣavaḥ||46||



dharmātmānaścarantaste dharmajijñāsayā jagat|

dadṛśustaṃ viśeṣeṇa dharmātmānaṃ narādhipam||47||



devebhyastuṣitebhyo'tha bodhisattvaḥ kṣitiṃ vrajan|

upapattiṃ praṇidadhe kule tasya mahīpateḥ||48||



tasyā devī nṛdevasya māyā nāma tadābhavat|

vītakrodhatamomāyā māyeva divi devatā||49||



svapne'tha samaye garbhamāviśantaṃ dadarśa sā|

ṣaḍdantaṃ vāraṇaṃ śvetamairāvatamivaujasā||50||



taṃ vinidiśiśuḥ śrutvā svapnaṃ svapnavido dvijāḥ|

tasya janma kumārasya lakṣmīdharmayaśobhṛtaḥ||51||



tasya sattvaviśeṣasya jātau jātikṣayaiṣiṇaḥ|

sācalā pracacālorvī taraṅgābhihateva nauḥ||52||



sūryaraśmibhirakliṣṭaṃ puṣpavarṣaṃ papāta khāt|

digvāraṇakarādhūtād vanāccaitrarathādiva||53||



divi dundubhayo nedurdīvyatāṃ marutāmiva|

didīpe'bhyadhikaṃ sūryaḥ śivaśca pavano vavau||54||



tutuṣustuṣitāścaiva śuddhāvāsāśca devatāḥ|

saddharmabahumānena sattvānāṃ cānukampayā||55||



samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ|

babhrāje śāntayā lakṣmyā dharmo vigrahavāniva||56||



devyāmapi yavīyasyāmaraṇyāmiva pāvakaḥ|

nando nāma suto jajñe nityānandakaraḥ kule||57||



dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ|

vapuṣāgryeṇa yo nāma sundaropapadaṃ dadhe||58||



madhumāsa iva prāptaścandro nava ivoditaḥ|

aṅgavāniva cānaṅgaḥ sa babhau kāntayā śriyā||59||



sa tau saṃvardhayāmāsa narendraḥ parayā mudā|

arthaḥ sajjanahastastho dharmakāmau mahāniva||60||



tasya kālena satputrau vavṛdhāte bhavāya tau|

āryasyārambhamahato dharmārthāviva bhūtaye||61||



tayoḥ satputrayormadhye śākyarājo rarāja saḥ|

madhyadeśa iva vyakto himavatpāriyātrayoḥ||62||



tatastayoḥ saṃskṛtayoḥ krameṇa narendrasūnvoḥ kṛtavidyayośca|

kāmeṣvajasraṃ pramamāda nandaḥ sarvārthasiddhastu na saṃrarañja||63||



sa prekṣyaiva hi jīrṇamāturaṃ ca mṛtaṃ ca vimṛśan jagadanabhijñamārtacittaḥ|

hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṃsuḥ||64||



udvegādapunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ|

niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṃsaḥ||65||



saundarananda mahākāvye "rāja-varṇana" nāma dvitīyaḥ sarga samāpta|